lirik.web.id
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

lirik lagu imee ooi – prajñā pāramitā hṛdaya sūtram (the blissful heart)

Loading...

[intro (spoken)]
gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

gate gate
pāragate
pārasaṃgate
bodhi svāhā

[verse 1]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ

tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 2]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ

tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā

[break]

[verse 3]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo

vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma

iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ

iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ

tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam

na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ

aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ

tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ

tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ

tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā


Lirik lagu lainnya:

LIRIK YANG LAGI HITS MINGGU INI

Loading...