
lirik lagu imee ooi - prajñā pāramitā hṛdaya sūtram (the blissful heart)
[intro (spoken)]
gate gate
pāragate
pārasaṃgate
bodhi svāhā
gate gate
pāragate
pārasaṃgate
bodhi svāhā
gate gate
pāragate
pārasaṃgate
bodhi svāhā
[verse 1]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ
iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ
tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam
na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ
tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ
tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ
tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā
[break]
[verse 2]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ
iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ
tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam
na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ
tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ
tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ
tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā
[break]
[verse 3]
ārya~avalokiteśvaro
bodhisattvo
gambhīrāṃ prajñāpāramitā caryāṃ
caramāṇo
vyavalokayati sma:
panca~skandhās tāṃś ca
svābhava śūnyān paśyati sma
iha śāriputra:
rūpaṃ śūnyatā śūnyataiva rūpaṃ
rūpān na pṛthak śūnyatā
śunyatāyā na pṛthag rūpaṃ
yad rūpaṃ sā śūnyatā
ya śūnyatā tad rūpaṃ
evam eva vedanā
saṃjñā saṃskāra vijñānaṃ
iha śāriputra: sarva~dharmāḥ
śūnyatā~lakṣaṇā
anutpannā aniruddhā
amalā avimalā
anūnā aparipūrṇāḥ
tasmāc chāriputra
śūnyatayāṃ na
rūpaṃ na vedanā
na saṃjñā na saṃskārāḥ na vijñānam
na cakṣuḥ~śrotra~ghrāna~jihvā~kāya~manāṃsi
na rūpa~śabda~gandha~rasa~spraṣṭavaya~dharmāh
na cakṣūr~dhātur. yāvan na
manovijñāna~dhātuḥ
na~avidyā na~avidyā~kṣayo
yāvan na jarā~maraṇam na jarā~maraṇa~kṣayo
na duhkha~samudaya~nirodha~margā
na jñānam, na prāptir na~aprāptiḥ
aprāptitvād bodhisattvasya prajñāpāramitām
āśritya viharatyacittāvaraṇaḥ
cittāvaraṇa~nāstitvād atrastro
viparyāsa~atikrānto niṣṭhā~nirvāṇa~prāptaḥ
tryadhva~vyavasthitāḥ sarva~
buddhāḥ prajñāpāramitām āśrityā~anuttarāṃ samyaksambodhim
abhisambuddhāḥ
tasmāj jñātavyam: prajñāpāramitā mahā~mantro
mahā~vidyā mantro ‘nuttara~mantro
samasama~mantraḥ
sarva duḥkha praśamanaḥ
satyam amithyatāt
prajñāpāramitāyām ukto mantraḥ
tadyathā:
gate gate pāragate
pārasaṃgate
bodhi svāhā
Lirik lagu lainnya:
- lirik lagu barry manilow - beautiful music (part ii)
- lirik lagu dža ili bu - neki drugi grad
- lirik lagu nightbringer - the otherness of being
- lirik lagu bülent ersoy - sitemler yetmiyor
- lirik lagu circus devils - nicky highpockets
- lirik lagu otis 'max' load and the thirteen persons - bump
- lirik lagu adam casanova - tease
- lirik lagu grace joyner - other girls
- lirik lagu the keynotes - now i know
- lirik lagu finn golden - clementine skies